Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - काठ (Samskrit Shabdroop - काठ)

काठ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाकाठःकाठौकाठाः
द्वितीया (to)काठम्काठौकाठान्
तृतीया (by/with/through)काठेनकाठाभ्याम्काठैः
चतुर्थी (to/for)काठायकाठाभ्याम्काठेभ्यः
पञ्चमी (from)काठात् / काठाद्काठाभ्याम्काठेभ्यः
षष्ठी (of/'s)काठस्यकाठयोःकाठानाम्
सप्तमी (in/on/at/among)काठेकाठयोःकाठेषु
सम्बोधनम् (O!)हे काठ !हे काठौ !हे काठाः !