संस्कृत शब्दरूप - काठ (Samskrit Shabdroop - काठ)

काठ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

काठः

काठौ

काठाः

द्वितीया

काठम्

काठौ

काठान्

तृतीया

काठेन

काठाभ्याम्

काठैः

चतुर्थी

काठाय

काठाभ्याम्

काठेभ्यः

पञ्चमी

काठात् / काठाद्

काठाभ्याम्

काठेभ्यः

षष्ठी

काठस्य

काठयोः

काठानाम्

सप्तमी

काठे

काठयोः

काठेषु

सम्बोधनम्

हे काठ !

हे काठौ !

हे काठाः !