संस्कृत शब्दरूप - इतर (Samskrit Shabdroop - इतर)

इतर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

इतरः

इतरौ

इतरे

द्वितीया

इतरम्

इतरौ

इतरान्

तृतीया

इतरेण

इतराभ्याम्

इतरैः

चतुर्थी

इतरस्मै

इतराभ्याम्

इतरेभ्यः

पञ्चमी

इतरस्मात् / इतरस्माद्

इतराभ्याम्

इतरेभ्यः

षष्ठी

इतरस्य

इतरयोः

इतरेषाम्

सप्तमी

इतरस्मिन्

इतरयोः

इतरेषु

सम्बोधनम्

हे इतर !

हे इतरौ !

हे इतरे !