Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - इतर (Samskrit Shabdroop - इतर)

इतर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाइतरः इतरौ इतरे
द्वितीया (to)इतरम् इतरौ इतरान्
तृतीया (by/with/through)इतरेण इतराभ्याम् इतरैः
चतुर्थी (to/for)इतरस्मै इतराभ्याम् इतरेभ्यः
पञ्चमी (from)इतरस्मात् / इतरस्माद् इतराभ्याम् इतरेभ्यः
षष्ठी (of/'s)इतरस्य इतरयोः इतरेषाम्
सप्तमी (in/on/at/among)इतरस्मिन् इतरयोः इतरेषु
सम्बोधनम् (O!)हे इतर ! हे इतरौ ! हे इतरे !