संस्कृत शब्दरूप - इतर (Samskrit Shabdroop - इतर)
इतर
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | इतरः | इतरौ | इतरे |
द्वितीया (to) | इतरम् | इतरौ | इतरान् |
तृतीया (by/with/through) | इतरेण | इतराभ्याम् | इतरैः |
चतुर्थी (to/for) | इतरस्मै | इतराभ्याम् | इतरेभ्यः |
पञ्चमी (from) | इतरस्मात् / इतरस्माद् | इतराभ्याम् | इतरेभ्यः |
षष्ठी (of/'s) | इतरस्य | इतरयोः | इतरेषाम् |
सप्तमी (in/on/at/among) | इतरस्मिन् | इतरयोः | इतरेषु |
सम्बोधनम् (O!) | हे इतर ! | हे इतरौ ! | हे इतरे ! |