Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - प्रावृष् (Samskrit Shabdroop - प्रावृष्)

प्रावृष्

षकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाप्रावृट् / प्रावृड्प्रावृषौप्रावृषः
द्वितीया (to)प्रावृषम्प्रावृषौप्रावृषः
तृतीया (by/with/through)प्रावृषाप्रावृड्भ्याम्प्रावृड्भिः
चतुर्थी (to/for)प्रावृषेप्रावृड्भ्याम्प्रावृड्भ्यः
पञ्चमी (from)प्रावृषःप्रावृड्भ्याम्प्रावृड्भ्यः
षष्ठी (of/'s)प्रावृषःप्रावृषोःप्रावृषाम्
सप्तमी (in/on/at/among)प्रावृषिप्रावृषोःप्रावृट्सु
सम्बोधनम् (O!)हे प्रावृट्! / हे प्रावृड्!हे प्रावृषौ!हे प्रावृषः!