#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - प्रावृष् (Samskrit Shabdroop - प्रावृष्)

प्रावृष्

षकारान्तः स्त्रीलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

प्रावृट् / प्रावृड्

प्रावृषौ

प्रावृषः

द्वितीया

प्रावृषम्

प्रावृषौ

प्रावृषः

तृतीया

प्रावृषा

प्रावृड्भ्याम्

प्रावृड्भिः

चतुर्थी

प्रावृषे

प्रावृड्भ्याम्

प्रावृड्भ्यः

पञ्चमी

प्रावृषः

प्रावृड्भ्याम्

प्रावृड्भ्यः

षष्ठी

प्रावृषः

प्रावृषोः

प्रावृषाम्

सप्तमी

प्रावृषि

प्रावृषोः

प्रावृट्सु

सम्बोधनम्

हे प्रावृट्! / हे प्रावृड्!

हे प्रावृषौ!

हे प्रावृषः!