Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - सध्र्यञ्च् (Samskrit Shabdroop - सध्र्यञ्च्)

सध्र्यञ्च्

चकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमासध्र्यङ्सध्र्यञ्चौसध्र्यञ्चः
द्वितीया (to)सध्र्यञ्चम्सध्र्यञ्चौसध्रीचः
तृतीया (by/with/through)सध्रीचासध्र्यग्भ्याम्सध्र्यग्भिः
चतुर्थी (to/for)सध्रीचेसध्र्यग्भ्याम्सध्र्यग्भ्यः
पञ्चमी (from)सध्रीचःसध्र्यग्भ्याम्सध्र्यग्भ्यः
षष्ठी (of/'s)सध्रीचःसध्रीचोःसध्रीचाम्
सप्तमी (in/on/at/among)सध्रीचिसध्रीचोःसध्र्यक्षु
सम्बोधनम् (O!)हे सध्र्यङ्!हे सध्र्यञ्चौ!हे सध्र्यञ्चः!