Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - सम्यञ्च् (Samskrit Shabdroop - सम्यञ्च्)

सम्यञ्च्

चकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमासम्यङ्सम्यञ्चौसम्यञ्चः
द्वितीया (to)सम्यञ्चम्सम्यञ्चौसमीचः
तृतीया (by/with/through)समीचासम्यग्भ्याम्सम्यग्भिः
चतुर्थी (to/for)समीचेसम्यग्भ्याम्सम्यग्भ्यः
पञ्चमी (from)समीचःसम्यग्भ्याम्सम्यग्भ्यः
षष्ठी (of/'s)समीचःसमीचोःसमीचाम्
सप्तमी (in/on/at/among)समीचिसमीचोःसम्यक्षु
सम्बोधनम् (O!)हे सम्यङ्!हे सम्यञ्चौ!हे सम्यञ्चः!