#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - सानु (Samskrit Shabdroop - सानु)

सानु

उकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

सानु

सानुनी

सानूनि

द्वितीया

सानु

सानुनी

सानूनि / स्नूनि

तृतीया

सानुना / स्नुना

सानुभ्याम् / स्नुभ्याम्

सानुभिः / स्नुभिः

चतुर्थी

सानुने / स्नवे / सानवे

सानुभ्याम् /स्नुभ्याम्

सानुभ्यः/स्नुभ्यः

पञ्चमी

स्नोः/ सानोः / सानुनः

सानुभ्याम् / स्नुभ्याम्

सानुभ्यः / स्नुड्भ्यः

षष्ठी

स्नोः / सानोः/ सानुनः

स्नवोः / सान्वोः / सानुनोः

सानूनाम् / स्नूनाम्

सप्तमी

स्नौ / सानौ / सानुनि

स्नवोः / सान्वोः / सानुनोः

स्नुषु / सानुषु

सम्बोधनम्

हे सानु !/ हे सानो!

हे सानुनी!

हे सानूनि!