Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - सानु (Samskrit Shabdroop - सानु)

सानु

उकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमासानुसानुनीसानूनि
द्वितीया (to)सानुसानुनीसानूनि / स्नूनि
तृतीया (by/with/through)सानुना / स्नुनासानुभ्याम् / स्नुभ्याम्सानुभिः / स्नुभिः
चतुर्थी (to/for)सानुने / स्नवे / सानवेसानुभ्याम् /स्नुभ्याम्सानुभ्यः/स्नुभ्यः
पञ्चमी (from)स्नोः/ सानोः / सानुनःसानुभ्याम् / स्नुभ्याम्सानुभ्यः / स्नुड्भ्यः
षष्ठी (of/'s)स्नोः / सानोः/ सानुनःस्नवोः / सान्वोः / सानुनोःसानूनाम् / स्नूनाम्
सप्तमी (in/on/at/among)स्नौ / सानौ / सानुनिस्नवोः / सान्वोः / सानुनोःस्नुषु / सानुषु
सम्बोधनम् (O!)हे सानु !/ हे सानो!हे सानुनी!हे सानूनि!