Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - पीलु (Samskrit Shabdroop - पीलु)

पीलु

उकारान्तः नपुंसकलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमापीलुपीलुनीपीलूनि
द्वितीया (to)पीलुपीलुनीपीलूनि
तृतीया (by/with/through)पीलुनापीलुभ्याम्पीलुभिः
चतुर्थी (to/for)पीलुनेपीलुभ्याम्पीलुभ्यः
पञ्चमी (from)पीलुनःपीलुभ्याम्पीलुभ्यः
षष्ठी (of/'s)पीलुनःपीलुनोःपीलूनाम्
सप्तमी (in/on/at/among)पीलुनिपीलुनोःपीलुषु
सम्बोधनम् (O!)हे पीलु !/ हे पीलो!हे पीलुनी!हे पीलूनि!