Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - सादामत्ति (Samskrit Shabdroop - सादामत्ति)

सादामत्ति

इकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमासादामत्तिःसादामत्तीसादामत्ताः
द्वितीया (to)सादामत्तिम्सादामत्तीसादामत्तान्
तृतीया (by/with/through)सादामत्तिनासादामत्तिभ्याम्सादामत्तैः
चतुर्थी (to/for)सादामत्तयेसादामत्तिभ्याम्सादामत्तेभ्यः
पञ्चमी (from)सादामत्तेःसादामत्तिभ्याम्सादामत्तेभ्यः
षष्ठी (of/'s)सादामत्तेःसादामत्त्योःसादामत्ताणाम्
सप्तमी (in/on/at/among)सादामत्तौसादामत्त्योःसादामत्तेषु
सम्बोधनम् (O!)हे सादामत्ते !हे सादामत्ती !हे सादामत्ताः !