संस्कृत शब्दरूप - सादामत्ति (Samskrit Shabdroop - सादामत्ति)

सादामत्ति

इकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

सादामत्तिः

सादामत्ती

सादामत्ताः

द्वितीया

सादामत्तिम्

सादामत्ती

सादामत्तान्

तृतीया

सादामत्तिना

सादामत्तिभ्याम्

सादामत्तैः

चतुर्थी

सादामत्तये

सादामत्तिभ्याम्

सादामत्तेभ्यः

पञ्चमी

सादामत्तेः

सादामत्तिभ्याम्

सादामत्तेभ्यः

षष्ठी

सादामत्तेः

सादामत्त्योः

सादामत्ताणाम्

सप्तमी

सादामत्तौ

सादामत्त्योः

सादामत्तेषु

सम्बोधनम्

हे सादामत्ते !

हे सादामत्ती !

हे सादामत्ताः !