संस्कृत शब्दरूप - प्रियद्वि (Samskrit Shabdroop - प्रियद्वि)

प्रियद्वि

इकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

प्रियद्विः

प्रियद्वी

प्रियद्वयः

द्वितीया

प्रियद्विम्

प्रियद्वी

प्रियद्वीन्

तृतीया

प्रियद्विणा

प्रियद्विभ्याम्

प्रियद्विभिः

चतुर्थी

प्रियद्वये

प्रियद्विभ्याम्

प्रियद्विभ्यः

पञ्चमी

प्रियद्वेः

प्रियद्विभ्याम्

प्रियद्विभ्यः

षष्ठी

प्रियद्वेः

प्रियद्वयोः

प्रियद्वयाणाम्

सप्तमी

प्रियद्वौ

प्रियद्वयोः

प्रियद्विषु

सम्बोधनम्

हे प्रियद्वे !

हे प्रियद्वी !

हे प्रियद्वयः !