Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - प्रियद्वि (Samskrit Shabdroop - प्रियद्वि)

प्रियद्वि

इकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाप्रियद्विःप्रियद्वीप्रियद्वयः
द्वितीया (to)प्रियद्विम्प्रियद्वीप्रियद्वीन्
तृतीया (by/with/through)प्रियद्विणाप्रियद्विभ्याम्प्रियद्विभिः
चतुर्थी (to/for)प्रियद्वयेप्रियद्विभ्याम्प्रियद्विभ्यः
पञ्चमी (from)प्रियद्वेःप्रियद्विभ्याम्प्रियद्विभ्यः
षष्ठी (of/'s)प्रियद्वेःप्रियद्वयोःप्रियद्वयाणाम्
सप्तमी (in/on/at/among)प्रियद्वौप्रियद्वयोःप्रियद्विषु
सम्बोधनम् (O!)हे प्रियद्वे !हे प्रियद्वी !हे प्रियद्वयः !