#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऋञ्ज्य (Samskrit Shabdroop - ऋञ्ज्य)

ऋञ्ज्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऋञ्ज्यः

ऋञ्ज्यौ

ऋञ्ज्याः

द्वितीया

ऋञ्ज्यम्

ऋञ्ज्यौ

ऋञ्ज्यान्

तृतीया

ऋञ्ज्येन

ऋञ्ज्याभ्याम्

ऋञ्ज्यैः

चतुर्थी

ऋञ्ज्याय

ऋञ्ज्याभ्याम्

ऋञ्ज्येभ्यः

पञ्चमी

ऋञ्ज्यात् / ऋञ्ज्याद्

ऋञ्ज्याभ्याम्

ऋञ्ज्येभ्यः

षष्ठी

ऋञ्ज्यस्य

ऋञ्ज्ययोः

ऋञ्ज्यानाम्

सप्तमी

ऋञ्ज्ये

ऋञ्ज्ययोः

ऋञ्ज्येषु

सम्बोधनम्

हे ऋञ्ज्य !

हे ऋञ्ज्यौ !

हे ऋञ्ज्याः !