Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऋञ्ज्य (Samskrit Shabdroop - ऋञ्ज्य)

ऋञ्ज्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऋञ्ज्यःऋञ्ज्यौऋञ्ज्याः
द्वितीया (to)ऋञ्ज्यम्ऋञ्ज्यौऋञ्ज्यान्
तृतीया (by/with/through)ऋञ्ज्येनऋञ्ज्याभ्याम्ऋञ्ज्यैः
चतुर्थी (to/for)ऋञ्ज्यायऋञ्ज्याभ्याम्ऋञ्ज्येभ्यः
पञ्चमी (from)ऋञ्ज्यात् / ऋञ्ज्याद्ऋञ्ज्याभ्याम्ऋञ्ज्येभ्यः
षष्ठी (of/'s)ऋञ्ज्यस्यऋञ्ज्ययोःऋञ्ज्यानाम्
सप्तमी (in/on/at/among)ऋञ्ज्येऋञ्ज्ययोःऋञ्ज्येषु
सम्बोधनम् (O!)हे ऋञ्ज्य !हे ऋञ्ज्यौ !हे ऋञ्ज्याः !