Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऋण (Samskrit Shabdroop - ऋण)

ऋण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऋणःऋणौऋणाः
द्वितीया (to)ऋणम्ऋणौऋणान्
तृतीया (by/with/through)ऋणेनऋणाभ्याम्ऋणैः
चतुर्थी (to/for)ऋणायऋणाभ्याम्ऋणेभ्यः
पञ्चमी (from)ऋणात् / ऋणाद्ऋणाभ्याम्ऋणेभ्यः
षष्ठी (of/'s)ऋणस्यऋणयोःऋणानाम्
सप्तमी (in/on/at/among)ऋणेऋणयोःऋणेषु
सम्बोधनम् (O!)हे ऋण !हे ऋणौ !हे ऋणाः !