Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऋञ्जितव्य (Samskrit Shabdroop - ऋञ्जितव्य)

ऋञ्जितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऋञ्जितव्यःऋञ्जितव्यौऋञ्जितव्याः
द्वितीया (to)ऋञ्जितव्यम्ऋञ्जितव्यौऋञ्जितव्यान्
तृतीया (by/with/through)ऋञ्जितव्येनऋञ्जितव्याभ्याम्ऋञ्जितव्यैः
चतुर्थी (to/for)ऋञ्जितव्यायऋञ्जितव्याभ्याम्ऋञ्जितव्येभ्यः
पञ्चमी (from)ऋञ्जितव्यात् / ऋञ्जितव्याद्ऋञ्जितव्याभ्याम्ऋञ्जितव्येभ्यः
षष्ठी (of/'s)ऋञ्जितव्यस्यऋञ्जितव्ययोःऋञ्जितव्यानाम्
सप्तमी (in/on/at/among)ऋञ्जितव्येऋञ्जितव्ययोःऋञ्जितव्येषु
सम्बोधनम् (O!)हे ऋञ्जितव्य !हे ऋञ्जितव्यौ !हे ऋञ्जितव्याः !