संस्कृत शब्दरूप - ऋञ्जितव्य (Samskrit Shabdroop - ऋञ्जितव्य)
ऋञ्जितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | ऋञ्जितव्यः | ऋञ्जितव्यौ | ऋञ्जितव्याः |
द्वितीया (to) | ऋञ्जितव्यम् | ऋञ्जितव्यौ | ऋञ्जितव्यान् |
तृतीया (by/with/through) | ऋञ्जितव्येन | ऋञ्जितव्याभ्याम् | ऋञ्जितव्यैः |
चतुर्थी (to/for) | ऋञ्जितव्याय | ऋञ्जितव्याभ्याम् | ऋञ्जितव्येभ्यः |
पञ्चमी (from) | ऋञ्जितव्यात् / ऋञ्जितव्याद् | ऋञ्जितव्याभ्याम् | ऋञ्जितव्येभ्यः |
षष्ठी (of/'s) | ऋञ्जितव्यस्य | ऋञ्जितव्ययोः | ऋञ्जितव्यानाम् |
सप्तमी (in/on/at/among) | ऋञ्जितव्ये | ऋञ्जितव्ययोः | ऋञ्जितव्येषु |
सम्बोधनम् (O!) | हे ऋञ्जितव्य ! | हे ऋञ्जितव्यौ ! | हे ऋञ्जितव्याः ! |