#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऋञ्जितव्य (Samskrit Shabdroop - ऋञ्जितव्य)

ऋञ्जितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऋञ्जितव्यः

ऋञ्जितव्यौ

ऋञ्जितव्याः

द्वितीया

ऋञ्जितव्यम्

ऋञ्जितव्यौ

ऋञ्जितव्यान्

तृतीया

ऋञ्जितव्येन

ऋञ्जितव्याभ्याम्

ऋञ्जितव्यैः

चतुर्थी

ऋञ्जितव्याय

ऋञ्जितव्याभ्याम्

ऋञ्जितव्येभ्यः

पञ्चमी

ऋञ्जितव्यात् / ऋञ्जितव्याद्

ऋञ्जितव्याभ्याम्

ऋञ्जितव्येभ्यः

षष्ठी

ऋञ्जितव्यस्य

ऋञ्जितव्ययोः

ऋञ्जितव्यानाम्

सप्तमी

ऋञ्जितव्ये

ऋञ्जितव्ययोः

ऋञ्जितव्येषु

सम्बोधनम्

हे ऋञ्जितव्य !

हे ऋञ्जितव्यौ !

हे ऋञ्जितव्याः !