#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऋञ्जित (Samskrit Shabdroop - ऋञ्जित)

ऋञ्जित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऋञ्जितः

ऋञ्जितौ

ऋञ्जिताः

द्वितीया

ऋञ्जितम्

ऋञ्जितौ

ऋञ्जितान्

तृतीया

ऋञ्जितेन

ऋञ्जिताभ्याम्

ऋञ्जितैः

चतुर्थी

ऋञ्जिताय

ऋञ्जिताभ्याम्

ऋञ्जितेभ्यः

पञ्चमी

ऋञ्जितात् / ऋञ्जिताद्

ऋञ्जिताभ्याम्

ऋञ्जितेभ्यः

षष्ठी

ऋञ्जितस्य

ऋञ्जितयोः

ऋञ्जितानाम्

सप्तमी

ऋञ्जिते

ऋञ्जितयोः

ऋञ्जितेषु

सम्बोधनम्

हे ऋञ्जित !

हे ऋञ्जितौ !

हे ऋञ्जिताः !