Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऋञ्जित (Samskrit Shabdroop - ऋञ्जित)

ऋञ्जित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऋञ्जितःऋञ्जितौऋञ्जिताः
द्वितीया (to)ऋञ्जितम्ऋञ्जितौऋञ्जितान्
तृतीया (by/with/through)ऋञ्जितेनऋञ्जिताभ्याम्ऋञ्जितैः
चतुर्थी (to/for)ऋञ्जितायऋञ्जिताभ्याम्ऋञ्जितेभ्यः
पञ्चमी (from)ऋञ्जितात् / ऋञ्जिताद्ऋञ्जिताभ्याम्ऋञ्जितेभ्यः
षष्ठी (of/'s)ऋञ्जितस्यऋञ्जितयोःऋञ्जितानाम्
सप्तमी (in/on/at/among)ऋञ्जितेऋञ्जितयोःऋञ्जितेषु
सम्बोधनम् (O!)हे ऋञ्जित !हे ऋञ्जितौ !हे ऋञ्जिताः !