Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऋञ्जमान (Samskrit Shabdroop - ऋञ्जमान)

ऋञ्जमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऋञ्जमानःऋञ्जमानौऋञ्जमानाः
द्वितीया (to)ऋञ्जमानम्ऋञ्जमानौऋञ्जमानान्
तृतीया (by/with/through)ऋञ्जमानेनऋञ्जमानाभ्याम्ऋञ्जमानैः
चतुर्थी (to/for)ऋञ्जमानायऋञ्जमानाभ्याम्ऋञ्जमानेभ्यः
पञ्चमी (from)ऋञ्जमानात् / ऋञ्जमानाद्ऋञ्जमानाभ्याम्ऋञ्जमानेभ्यः
षष्ठी (of/'s)ऋञ्जमानस्यऋञ्जमानयोःऋञ्जमानानाम्
सप्तमी (in/on/at/among)ऋञ्जमानेऋञ्जमानयोःऋञ्जमानेषु
सम्बोधनम् (O!)हे ऋञ्जमान !हे ऋञ्जमानौ !हे ऋञ्जमानाः !