#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऋञ्जमान (Samskrit Shabdroop - ऋञ्जमान)

ऋञ्जमान

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऋञ्जमानः

ऋञ्जमानौ

ऋञ्जमानाः

द्वितीया

ऋञ्जमानम्

ऋञ्जमानौ

ऋञ्जमानान्

तृतीया

ऋञ्जमानेन

ऋञ्जमानाभ्याम्

ऋञ्जमानैः

चतुर्थी

ऋञ्जमानाय

ऋञ्जमानाभ्याम्

ऋञ्जमानेभ्यः

पञ्चमी

ऋञ्जमानात् / ऋञ्जमानाद्

ऋञ्जमानाभ्याम्

ऋञ्जमानेभ्यः

षष्ठी

ऋञ्जमानस्य

ऋञ्जमानयोः

ऋञ्जमानानाम्

सप्तमी

ऋञ्जमाने

ऋञ्जमानयोः

ऋञ्जमानेषु

सम्बोधनम्

हे ऋञ्जमान !

हे ऋञ्जमानौ !

हे ऋञ्जमानाः !