संस्कृत शब्दरूप - ऋञ्जनीय (Samskrit Shabdroop - ऋञ्जनीय)
ऋञ्जनीय
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | ऋञ्जनीयः | ऋञ्जनीयौ | ऋञ्जनीयाः |
द्वितीया (to) | ऋञ्जनीयम् | ऋञ्जनीयौ | ऋञ्जनीयान् |
तृतीया (by/with/through) | ऋञ्जनीयेन | ऋञ्जनीयाभ्याम् | ऋञ्जनीयैः |
चतुर्थी (to/for) | ऋञ्जनीयाय | ऋञ्जनीयाभ्याम् | ऋञ्जनीयेभ्यः |
पञ्चमी (from) | ऋञ्जनीयात् / ऋञ्जनीयाद् | ऋञ्जनीयाभ्याम् | ऋञ्जनीयेभ्यः |
षष्ठी (of/'s) | ऋञ्जनीयस्य | ऋञ्जनीययोः | ऋञ्जनीयानाम् |
सप्तमी (in/on/at/among) | ऋञ्जनीये | ऋञ्जनीययोः | ऋञ्जनीयेषु |
सम्बोधनम् (O!) | हे ऋञ्जनीय ! | हे ऋञ्जनीयौ ! | हे ऋञ्जनीयाः ! |