#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऋञ्जनीय (Samskrit Shabdroop - ऋञ्जनीय)

ऋञ्जनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऋञ्जनीयः

ऋञ्जनीयौ

ऋञ्जनीयाः

द्वितीया

ऋञ्जनीयम्

ऋञ्जनीयौ

ऋञ्जनीयान्

तृतीया

ऋञ्जनीयेन

ऋञ्जनीयाभ्याम्

ऋञ्जनीयैः

चतुर्थी

ऋञ्जनीयाय

ऋञ्जनीयाभ्याम्

ऋञ्जनीयेभ्यः

पञ्चमी

ऋञ्जनीयात् / ऋञ्जनीयाद्

ऋञ्जनीयाभ्याम्

ऋञ्जनीयेभ्यः

षष्ठी

ऋञ्जनीयस्य

ऋञ्जनीययोः

ऋञ्जनीयानाम्

सप्तमी

ऋञ्जनीये

ऋञ्जनीययोः

ऋञ्जनीयेषु

सम्बोधनम्

हे ऋञ्जनीय !

हे ऋञ्जनीयौ !

हे ऋञ्जनीयाः !