Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऋञ्जनीय (Samskrit Shabdroop - ऋञ्जनीय)

ऋञ्जनीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऋञ्जनीयःऋञ्जनीयौऋञ्जनीयाः
द्वितीया (to)ऋञ्जनीयम्ऋञ्जनीयौऋञ्जनीयान्
तृतीया (by/with/through)ऋञ्जनीयेनऋञ्जनीयाभ्याम्ऋञ्जनीयैः
चतुर्थी (to/for)ऋञ्जनीयायऋञ्जनीयाभ्याम्ऋञ्जनीयेभ्यः
पञ्चमी (from)ऋञ्जनीयात् / ऋञ्जनीयाद्ऋञ्जनीयाभ्याम्ऋञ्जनीयेभ्यः
षष्ठी (of/'s)ऋञ्जनीयस्यऋञ्जनीययोःऋञ्जनीयानाम्
सप्तमी (in/on/at/among)ऋञ्जनीयेऋञ्जनीययोःऋञ्जनीयेषु
सम्बोधनम् (O!)हे ऋञ्जनीय !हे ऋञ्जनीयौ !हे ऋञ्जनीयाः !