Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऋञ्जक (Samskrit Shabdroop - ऋञ्जक)

ऋञ्जक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऋञ्जकःऋञ्जकौऋञ्जकाः
द्वितीया (to)ऋञ्जकम्ऋञ्जकौऋञ्जकान्
तृतीया (by/with/through)ऋञ्जकेनऋञ्जकाभ्याम्ऋञ्जकैः
चतुर्थी (to/for)ऋञ्जकायऋञ्जकाभ्याम्ऋञ्जकेभ्यः
पञ्चमी (from)ऋञ्जकात् / ऋञ्जकाद्ऋञ्जकाभ्याम्ऋञ्जकेभ्यः
षष्ठी (of/'s)ऋञ्जकस्यऋञ्जकयोःऋञ्जकानाम्
सप्तमी (in/on/at/among)ऋञ्जकेऋञ्जकयोःऋञ्जकेषु
सम्बोधनम् (O!)हे ऋञ्जक !हे ऋञ्जकौ !हे ऋञ्जकाः !