#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऋञ्जक (Samskrit Shabdroop - ऋञ्जक)

ऋञ्जक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऋञ्जकः

ऋञ्जकौ

ऋञ्जकाः

द्वितीया

ऋञ्जकम्

ऋञ्जकौ

ऋञ्जकान्

तृतीया

ऋञ्जकेन

ऋञ्जकाभ्याम्

ऋञ्जकैः

चतुर्थी

ऋञ्जकाय

ऋञ्जकाभ्याम्

ऋञ्जकेभ्यः

पञ्चमी

ऋञ्जकात् / ऋञ्जकाद्

ऋञ्जकाभ्याम्

ऋञ्जकेभ्यः

षष्ठी

ऋञ्जकस्य

ऋञ्जकयोः

ऋञ्जकानाम्

सप्तमी

ऋञ्जके

ऋञ्जकयोः

ऋञ्जकेषु

सम्बोधनम्

हे ऋञ्जक !

हे ऋञ्जकौ !

हे ऋञ्जकाः !