Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऋञ्ज (Samskrit Shabdroop - ऋञ्ज)

ऋञ्ज

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऋञ्जःऋञ्जौऋञ्जाः
द्वितीया (to)ऋञ्जम्ऋञ्जौऋञ्जान्
तृतीया (by/with/through)ऋञ्जेनऋञ्जाभ्याम्ऋञ्जैः
चतुर्थी (to/for)ऋञ्जायऋञ्जाभ्याम्ऋञ्जेभ्यः
पञ्चमी (from)ऋञ्जात् / ऋञ्जाद्ऋञ्जाभ्याम्ऋञ्जेभ्यः
षष्ठी (of/'s)ऋञ्जस्यऋञ्जयोःऋञ्जानाम्
सप्तमी (in/on/at/among)ऋञ्जेऋञ्जयोःऋञ्जेषु
सम्बोधनम् (O!)हे ऋञ्ज !हे ऋञ्जौ !हे ऋञ्जाः !