#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऋञ्ज (Samskrit Shabdroop - ऋञ्ज)

ऋञ्ज

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऋञ्जः

ऋञ्जौ

ऋञ्जाः

द्वितीया

ऋञ्जम्

ऋञ्जौ

ऋञ्जान्

तृतीया

ऋञ्जेन

ऋञ्जाभ्याम्

ऋञ्जैः

चतुर्थी

ऋञ्जाय

ऋञ्जाभ्याम्

ऋञ्जेभ्यः

पञ्चमी

ऋञ्जात् / ऋञ्जाद्

ऋञ्जाभ्याम्

ऋञ्जेभ्यः

षष्ठी

ऋञ्जस्य

ऋञ्जयोः

ऋञ्जानाम्

सप्तमी

ऋञ्जे

ऋञ्जयोः

ऋञ्जेषु

सम्बोधनम्

हे ऋञ्ज !

हे ऋञ्जौ !

हे ऋञ्जाः !