Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऋज्र (Samskrit Shabdroop - ऋज्र)

ऋज्र

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऋज्रःऋज्रौऋज्राः
द्वितीया (to)ऋज्रम्ऋज्रौऋज्रान्
तृतीया (by/with/through)ऋज्रेणऋज्राभ्याम्ऋज्रैः
चतुर्थी (to/for)ऋज्रायऋज्राभ्याम्ऋज्रेभ्यः
पञ्चमी (from)ऋज्रात् / ऋज्राद्ऋज्राभ्याम्ऋज्रेभ्यः
षष्ठी (of/'s)ऋज्रस्यऋज्रयोःऋज्राणाम्
सप्तमी (in/on/at/among)ऋज्रेऋज्रयोःऋज्रेषु
सम्बोधनम् (O!)हे ऋज्र !हे ऋज्रौ !हे ऋज्राः !