#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऋज्र (Samskrit Shabdroop - ऋज्र)

ऋज्र

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऋज्रः

ऋज्रौ

ऋज्राः

द्वितीया

ऋज्रम्

ऋज्रौ

ऋज्रान्

तृतीया

ऋज्रेण

ऋज्राभ्याम्

ऋज्रैः

चतुर्थी

ऋज्राय

ऋज्राभ्याम्

ऋज्रेभ्यः

पञ्चमी

ऋज्रात् / ऋज्राद्

ऋज्राभ्याम्

ऋज्रेभ्यः

षष्ठी

ऋज्रस्य

ऋज्रयोः

ऋज्राणाम्

सप्तमी

ऋज्रे

ऋज्रयोः

ऋज्रेषु

सम्बोधनम्

हे ऋज्र !

हे ऋज्रौ !

हे ऋज्राः !