Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऋतुराज (Samskrit Shabdroop - ऋतुराज)

ऋतुराज

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऋतुराजःऋतुराजौऋतुराजाः
द्वितीया (to)ऋतुराजम्ऋतुराजौऋतुराजान्
तृतीया (by/with/through)ऋतुराजेनऋतुराजाभ्याम्ऋतुराजैः
चतुर्थी (to/for)ऋतुराजायऋतुराजाभ्याम्ऋतुराजेभ्यः
पञ्चमी (from)ऋतुराजात् / ऋतुराजाद्ऋतुराजाभ्याम्ऋतुराजेभ्यः
षष्ठी (of/'s)ऋतुराजस्यऋतुराजयोःऋतुराजानाम्
सप्तमी (in/on/at/among)ऋतुराजेऋतुराजयोःऋतुराजेषु
सम्बोधनम् (O!)हे ऋतुराज !हे ऋतुराजौ !हे ऋतुराजाः !