#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऋतुराज (Samskrit Shabdroop - ऋतुराज)

ऋतुराज

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऋतुराजः

ऋतुराजौ

ऋतुराजाः

द्वितीया

ऋतुराजम्

ऋतुराजौ

ऋतुराजान्

तृतीया

ऋतुराजेन

ऋतुराजाभ्याम्

ऋतुराजैः

चतुर्थी

ऋतुराजाय

ऋतुराजाभ्याम्

ऋतुराजेभ्यः

पञ्चमी

ऋतुराजात् / ऋतुराजाद्

ऋतुराजाभ्याम्

ऋतुराजेभ्यः

षष्ठी

ऋतुराजस्य

ऋतुराजयोः

ऋतुराजानाम्

सप्तमी

ऋतुराजे

ऋतुराजयोः

ऋतुराजेषु

सम्बोधनम्

हे ऋतुराज !

हे ऋतुराजौ !

हे ऋतुराजाः !