Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऋतव्य (Samskrit Shabdroop - ऋतव्य)

ऋतव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऋतव्यःऋतव्यौऋतव्याः
द्वितीया (to)ऋतव्यम्ऋतव्यौऋतव्यान्
तृतीया (by/with/through)ऋतव्येनऋतव्याभ्याम्ऋतव्यैः
चतुर्थी (to/for)ऋतव्यायऋतव्याभ्याम्ऋतव्येभ्यः
पञ्चमी (from)ऋतव्यात् / ऋतव्याद्ऋतव्याभ्याम्ऋतव्येभ्यः
षष्ठी (of/'s)ऋतव्यस्यऋतव्ययोःऋतव्यानाम्
सप्तमी (in/on/at/among)ऋतव्येऋतव्ययोःऋतव्येषु
सम्बोधनम् (O!)हे ऋतव्य !हे ऋतव्यौ !हे ऋतव्याः !