#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऋतव्य (Samskrit Shabdroop - ऋतव्य)

ऋतव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऋतव्यः

ऋतव्यौ

ऋतव्याः

द्वितीया

ऋतव्यम्

ऋतव्यौ

ऋतव्यान्

तृतीया

ऋतव्येन

ऋतव्याभ्याम्

ऋतव्यैः

चतुर्थी

ऋतव्याय

ऋतव्याभ्याम्

ऋतव्येभ्यः

पञ्चमी

ऋतव्यात् / ऋतव्याद्

ऋतव्याभ्याम्

ऋतव्येभ्यः

षष्ठी

ऋतव्यस्य

ऋतव्ययोः

ऋतव्यानाम्

सप्तमी

ऋतव्ये

ऋतव्ययोः

ऋतव्येषु

सम्बोधनम्

हे ऋतव्य !

हे ऋतव्यौ !

हे ऋतव्याः !