Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऋद्ध (Samskrit Shabdroop - ऋद्ध)

ऋद्ध

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऋद्धःऋद्धौऋद्धाः
द्वितीया (to)ऋद्धम्ऋद्धौऋद्धान्
तृतीया (by/with/through)ऋद्धेनऋद्धाभ्याम्ऋद्धैः
चतुर्थी (to/for)ऋद्धायऋद्धाभ्याम्ऋद्धेभ्यः
पञ्चमी (from)ऋद्धात् / ऋद्धाद्ऋद्धाभ्याम्ऋद्धेभ्यः
षष्ठी (of/'s)ऋद्धस्यऋद्धयोःऋद्धानाम्
सप्तमी (in/on/at/among)ऋद्धेऋद्धयोःऋद्धेषु
सम्बोधनम् (O!)हे ऋद्ध !हे ऋद्धौ !हे ऋद्धाः !