#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऋद्ध (Samskrit Shabdroop - ऋद्ध)

ऋद्ध

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऋद्धः

ऋद्धौ

ऋद्धाः

द्वितीया

ऋद्धम्

ऋद्धौ

ऋद्धान्

तृतीया

ऋद्धेन

ऋद्धाभ्याम्

ऋद्धैः

चतुर्थी

ऋद्धाय

ऋद्धाभ्याम्

ऋद्धेभ्यः

पञ्चमी

ऋद्धात् / ऋद्धाद्

ऋद्धाभ्याम्

ऋद्धेभ्यः

षष्ठी

ऋद्धस्य

ऋद्धयोः

ऋद्धानाम्

सप्तमी

ऋद्धे

ऋद्धयोः

ऋद्धेषु

सम्बोधनम्

हे ऋद्ध !

हे ऋद्धौ !

हे ऋद्धाः !