#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऋतभाग (Samskrit Shabdroop - ऋतभाग)

ऋतभाग

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऋतभागः

ऋतभागौ

ऋतभागाः

द्वितीया

ऋतभागम्

ऋतभागौ

ऋतभागान्

तृतीया

ऋतभागेन

ऋतभागाभ्याम्

ऋतभागैः

चतुर्थी

ऋतभागाय

ऋतभागाभ्याम्

ऋतभागेभ्यः

पञ्चमी

ऋतभागात् / ऋतभागाद्

ऋतभागाभ्याम्

ऋतभागेभ्यः

षष्ठी

ऋतभागस्य

ऋतभागयोः

ऋतभागानाम्

सप्तमी

ऋतभागे

ऋतभागयोः

ऋतभागेषु

सम्बोधनम्

हे ऋतभाग !

हे ऋतभागौ !

हे ऋतभागाः !