Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऋतभाग (Samskrit Shabdroop - ऋतभाग)

ऋतभाग

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऋतभागःऋतभागौऋतभागाः
द्वितीया (to)ऋतभागम्ऋतभागौऋतभागान्
तृतीया (by/with/through)ऋतभागेनऋतभागाभ्याम्ऋतभागैः
चतुर्थी (to/for)ऋतभागायऋतभागाभ्याम्ऋतभागेभ्यः
पञ्चमी (from)ऋतभागात् / ऋतभागाद्ऋतभागाभ्याम्ऋतभागेभ्यः
षष्ठी (of/'s)ऋतभागस्यऋतभागयोःऋतभागानाम्
सप्तमी (in/on/at/among)ऋतभागेऋतभागयोःऋतभागेषु
सम्बोधनम् (O!)हे ऋतभाग !हे ऋतभागौ !हे ऋतभागाः !