Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऋतंभर (Samskrit Shabdroop - ऋतंभर)

ऋतंभर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऋतंभरःऋतंभरौऋतंभराः
द्वितीया (to)ऋतंभरम्ऋतंभरौऋतंभरान्
तृतीया (by/with/through)ऋतंभरेणऋतंभराभ्याम्ऋतंभरैः
चतुर्थी (to/for)ऋतंभरायऋतंभराभ्याम्ऋतंभरेभ्यः
पञ्चमी (from)ऋतंभरात् / ऋतंभराद्ऋतंभराभ्याम्ऋतंभरेभ्यः
षष्ठी (of/'s)ऋतंभरस्यऋतंभरयोःऋतंभराणाम्
सप्तमी (in/on/at/among)ऋतंभरेऋतंभरयोःऋतंभरेषु
सम्बोधनम् (O!)हे ऋतंभर !हे ऋतंभरौ !हे ऋतंभराः !