#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऋतंभर (Samskrit Shabdroop - ऋतंभर)

ऋतंभर

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऋतंभरः

ऋतंभरौ

ऋतंभराः

द्वितीया

ऋतंभरम्

ऋतंभरौ

ऋतंभरान्

तृतीया

ऋतंभरेण

ऋतंभराभ्याम्

ऋतंभरैः

चतुर्थी

ऋतंभराय

ऋतंभराभ्याम्

ऋतंभरेभ्यः

पञ्चमी

ऋतंभरात् / ऋतंभराद्

ऋतंभराभ्याम्

ऋतंभरेभ्यः

षष्ठी

ऋतंभरस्य

ऋतंभरयोः

ऋतंभराणाम्

सप्तमी

ऋतंभरे

ऋतंभरयोः

ऋतंभरेषु

सम्बोधनम्

हे ऋतंभर !

हे ऋतंभरौ !

हे ऋतंभराः !