#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऋत (Samskrit Shabdroop - ऋत)

ऋत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऋतः

ऋतौ

ऋताः

द्वितीया

ऋतम्

ऋतौ

ऋतान्

तृतीया

ऋतेन

ऋताभ्याम्

ऋतैः

चतुर्थी

ऋताय

ऋताभ्याम्

ऋतेभ्यः

पञ्चमी

ऋतात् / ऋताद्

ऋताभ्याम्

ऋतेभ्यः

षष्ठी

ऋतस्य

ऋतयोः

ऋतानाम्

सप्तमी

ऋते

ऋतयोः

ऋतेषु

सम्बोधनम्

हे ऋत !

हे ऋतौ !

हे ऋताः !