Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऋत (Samskrit Shabdroop - ऋत)

ऋत

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऋतःऋतौऋताः
द्वितीया (to)ऋतम्ऋतौऋतान्
तृतीया (by/with/through)ऋतेनऋताभ्याम्ऋतैः
चतुर्थी (to/for)ऋतायऋताभ्याम्ऋतेभ्यः
पञ्चमी (from)ऋतात् / ऋताद्ऋताभ्याम्ऋतेभ्यः
षष्ठी (of/'s)ऋतस्यऋतयोःऋतानाम्
सप्तमी (in/on/at/among)ऋतेऋतयोःऋतेषु
सम्बोधनम् (O!)हे ऋत !हे ऋतौ !हे ऋताः !