Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऋण्य (Samskrit Shabdroop - ऋण्य)

ऋण्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऋण्यःऋण्यौऋण्याः
द्वितीया (to)ऋण्यम्ऋण्यौऋण्यान्
तृतीया (by/with/through)ऋण्येनऋण्याभ्याम्ऋण्यैः
चतुर्थी (to/for)ऋण्यायऋण्याभ्याम्ऋण्येभ्यः
पञ्चमी (from)ऋण्यात् / ऋण्याद्ऋण्याभ्याम्ऋण्येभ्यः
षष्ठी (of/'s)ऋण्यस्यऋण्ययोःऋण्यानाम्
सप्तमी (in/on/at/among)ऋण्येऋण्ययोःऋण्येषु
सम्बोधनम् (O!)हे ऋण्य !हे ऋण्यौ !हे ऋण्याः !