#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऋण्य (Samskrit Shabdroop - ऋण्य)

ऋण्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऋण्यः

ऋण्यौ

ऋण्याः

द्वितीया

ऋण्यम्

ऋण्यौ

ऋण्यान्

तृतीया

ऋण्येन

ऋण्याभ्याम्

ऋण्यैः

चतुर्थी

ऋण्याय

ऋण्याभ्याम्

ऋण्येभ्यः

पञ्चमी

ऋण्यात् / ऋण्याद्

ऋण्याभ्याम्

ऋण्येभ्यः

षष्ठी

ऋण्यस्य

ऋण्ययोः

ऋण्यानाम्

सप्तमी

ऋण्ये

ऋण्ययोः

ऋण्येषु

सम्बोधनम्

हे ऋण्य !

हे ऋण्यौ !

हे ऋण्याः !