संस्कृत शब्दरूप - ऋश्य (Samskrit Shabdroop - ऋश्य)
ऋश्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | ऋश्यः | ऋश्यौ | ऋश्याः |
द्वितीया (to) | ऋश्यम् | ऋश्यौ | ऋश्यान् |
तृतीया (by/with/through) | ऋश्येन | ऋश्याभ्याम् | ऋश्यैः |
चतुर्थी (to/for) | ऋश्याय | ऋश्याभ्याम् | ऋश्येभ्यः |
पञ्चमी (from) | ऋश्यात् / ऋश्याद् | ऋश्याभ्याम् | ऋश्येभ्यः |
षष्ठी (of/'s) | ऋश्यस्य | ऋश्ययोः | ऋश्यानाम् |
सप्तमी (in/on/at/among) | ऋश्ये | ऋश्ययोः | ऋश्येषु |
सम्बोधनम् (O!) | हे ऋश्य ! | हे ऋश्यौ ! | हे ऋश्याः ! |