#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऋश्य (Samskrit Shabdroop - ऋश्य)

ऋश्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऋश्यः

ऋश्यौ

ऋश्याः

द्वितीया

ऋश्यम्

ऋश्यौ

ऋश्यान्

तृतीया

ऋश्येन

ऋश्याभ्याम्

ऋश्यैः

चतुर्थी

ऋश्याय

ऋश्याभ्याम्

ऋश्येभ्यः

पञ्चमी

ऋश्यात् / ऋश्याद्

ऋश्याभ्याम्

ऋश्येभ्यः

षष्ठी

ऋश्यस्य

ऋश्ययोः

ऋश्यानाम्

सप्तमी

ऋश्ये

ऋश्ययोः

ऋश्येषु

सम्बोधनम्

हे ऋश्य !

हे ऋश्यौ !

हे ऋश्याः !