Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऋष (Samskrit Shabdroop - ऋष)

ऋष

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऋषःऋषौऋषाः
द्वितीया (to)ऋषम्ऋषौऋषान्
तृतीया (by/with/through)ऋषेणऋषाभ्याम्ऋषैः
चतुर्थी (to/for)ऋषायऋषाभ्याम्ऋषेभ्यः
पञ्चमी (from)ऋषात् / ऋषाद्ऋषाभ्याम्ऋषेभ्यः
षष्ठी (of/'s)ऋषस्यऋषयोःऋषाणाम्
सप्तमी (in/on/at/among)ऋषेऋषयोःऋषेषु
सम्बोधनम् (O!)हे ऋष !हे ऋषौ !हे ऋषाः !