#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऋम्फ्य (Samskrit Shabdroop - ऋम्फ्य)

ऋम्फ्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऋम्फ्यः

ऋम्फ्यौ

ऋम्फ्याः

द्वितीया

ऋम्फ्यम्

ऋम्फ्यौ

ऋम्फ्यान्

तृतीया

ऋम्फ्येण

ऋम्फ्याभ्याम्

ऋम्फ्यैः

चतुर्थी

ऋम्फ्याय

ऋम्फ्याभ्याम्

ऋम्फ्येभ्यः

पञ्चमी

ऋम्फ्यात् / ऋम्फ्याद्

ऋम्फ्याभ्याम्

ऋम्फ्येभ्यः

षष्ठी

ऋम्फ्यस्य

ऋम्फ्ययोः

ऋम्फ्याणाम्

सप्तमी

ऋम्फ्ये

ऋम्फ्ययोः

ऋम्फ्येषु

सम्बोधनम्

हे ऋम्फ्य !

हे ऋम्फ्यौ !

हे ऋम्फ्याः !