Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऋम्फ्य (Samskrit Shabdroop - ऋम्फ्य)

ऋम्फ्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऋम्फ्यःऋम्फ्यौऋम्फ्याः
द्वितीया (to)ऋम्फ्यम्ऋम्फ्यौऋम्फ्यान्
तृतीया (by/with/through)ऋम्फ्येणऋम्फ्याभ्याम्ऋम्फ्यैः
चतुर्थी (to/for)ऋम्फ्यायऋम्फ्याभ्याम्ऋम्फ्येभ्यः
पञ्चमी (from)ऋम्फ्यात् / ऋम्फ्याद्ऋम्फ्याभ्याम्ऋम्फ्येभ्यः
षष्ठी (of/'s)ऋम्फ्यस्यऋम्फ्ययोःऋम्फ्याणाम्
सप्तमी (in/on/at/among)ऋम्फ्येऋम्फ्ययोःऋम्फ्येषु
सम्बोधनम् (O!)हे ऋम्फ्य !हे ऋम्फ्यौ !हे ऋम्फ्याः !