#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऋष्ट (Samskrit Shabdroop - ऋष्ट)

ऋष्ट

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऋष्टः

ऋष्टौ

ऋष्टाः

द्वितीया

ऋष्टम्

ऋष्टौ

ऋष्टान्

तृतीया

ऋष्टेन

ऋष्टाभ्याम्

ऋष्टैः

चतुर्थी

ऋष्टाय

ऋष्टाभ्याम्

ऋष्टेभ्यः

पञ्चमी

ऋष्टात् / ऋष्टाद्

ऋष्टाभ्याम्

ऋष्टेभ्यः

षष्ठी

ऋष्टस्य

ऋष्टयोः

ऋष्टानाम्

सप्तमी

ऋष्टे

ऋष्टयोः

ऋष्टेषु

सम्बोधनम्

हे ऋष्ट !

हे ऋष्टौ !

हे ऋष्टाः !