Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऋष्ट (Samskrit Shabdroop - ऋष्ट)

ऋष्ट

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऋष्टःऋष्टौऋष्टाः
द्वितीया (to)ऋष्टम्ऋष्टौऋष्टान्
तृतीया (by/with/through)ऋष्टेनऋष्टाभ्याम्ऋष्टैः
चतुर्थी (to/for)ऋष्टायऋष्टाभ्याम्ऋष्टेभ्यः
पञ्चमी (from)ऋष्टात् / ऋष्टाद्ऋष्टाभ्याम्ऋष्टेभ्यः
षष्ठी (of/'s)ऋष्टस्यऋष्टयोःऋष्टानाम्
सप्तमी (in/on/at/among)ऋष्टेऋष्टयोःऋष्टेषु
सम्बोधनम् (O!)हे ऋष्ट !हे ऋष्टौ !हे ऋष्टाः !