संस्कृत शब्दरूप - ऋष्टिषेण (Samskrit Shabdroop - ऋष्टिषेण)
ऋष्टिषेण
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | ऋष्टिषेणः | ऋष्टिषेणौ | ऋष्टिषेणाः |
द्वितीया (to) | ऋष्टिषेणम् | ऋष्टिषेणौ | ऋष्टिषेणान् |
तृतीया (by/with/through) | ऋष्टिषेणेन | ऋष्टिषेणाभ्याम् | ऋष्टिषेणैः |
चतुर्थी (to/for) | ऋष्टिषेणाय | ऋष्टिषेणाभ्याम् | ऋष्टिषेणेभ्यः |
पञ्चमी (from) | ऋष्टिषेणात् / ऋष्टिषेणाद् | ऋष्टिषेणाभ्याम् | ऋष्टिषेणेभ्यः |
षष्ठी (of/'s) | ऋष्टिषेणस्य | ऋष्टिषेणयोः | ऋष्टिषेणानाम् |
सप्तमी (in/on/at/among) | ऋष्टिषेणे | ऋष्टिषेणयोः | ऋष्टिषेणेषु |
सम्बोधनम् (O!) | हे ऋष्टिषेण ! | हे ऋष्टिषेणौ ! | हे ऋष्टिषेणाः ! |