Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऋष्टिषेण (Samskrit Shabdroop - ऋष्टिषेण)

ऋष्टिषेण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऋष्टिषेणःऋष्टिषेणौऋष्टिषेणाः
द्वितीया (to)ऋष्टिषेणम्ऋष्टिषेणौऋष्टिषेणान्
तृतीया (by/with/through)ऋष्टिषेणेनऋष्टिषेणाभ्याम्ऋष्टिषेणैः
चतुर्थी (to/for)ऋष्टिषेणायऋष्टिषेणाभ्याम्ऋष्टिषेणेभ्यः
पञ्चमी (from)ऋष्टिषेणात् / ऋष्टिषेणाद्ऋष्टिषेणाभ्याम्ऋष्टिषेणेभ्यः
षष्ठी (of/'s)ऋष्टिषेणस्यऋष्टिषेणयोःऋष्टिषेणानाम्
सप्तमी (in/on/at/among)ऋष्टिषेणेऋष्टिषेणयोःऋष्टिषेणेषु
सम्बोधनम् (O!)हे ऋष्टिषेण !हे ऋष्टिषेणौ !हे ऋष्टिषेणाः !