#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऋष्टिषेण (Samskrit Shabdroop - ऋष्टिषेण)

ऋष्टिषेण

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऋष्टिषेणः

ऋष्टिषेणौ

ऋष्टिषेणाः

द्वितीया

ऋष्टिषेणम्

ऋष्टिषेणौ

ऋष्टिषेणान्

तृतीया

ऋष्टिषेणेन

ऋष्टिषेणाभ्याम्

ऋष्टिषेणैः

चतुर्थी

ऋष्टिषेणाय

ऋष्टिषेणाभ्याम्

ऋष्टिषेणेभ्यः

पञ्चमी

ऋष्टिषेणात् / ऋष्टिषेणाद्

ऋष्टिषेणाभ्याम्

ऋष्टिषेणेभ्यः

षष्ठी

ऋष्टिषेणस्य

ऋष्टिषेणयोः

ऋष्टिषेणानाम्

सप्तमी

ऋष्टिषेणे

ऋष्टिषेणयोः

ऋष्टिषेणेषु

सम्बोधनम्

हे ऋष्टिषेण !

हे ऋष्टिषेणौ !

हे ऋष्टिषेणाः !