Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऋषिक (Samskrit Shabdroop - ऋषिक)

ऋषिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऋषिकःऋषिकौऋषिकाः
द्वितीया (to)ऋषिकम्ऋषिकौऋषिकान्
तृतीया (by/with/through)ऋषिकेणऋषिकाभ्याम्ऋषिकैः
चतुर्थी (to/for)ऋषिकायऋषिकाभ्याम्ऋषिकेभ्यः
पञ्चमी (from)ऋषिकात् / ऋषिकाद्ऋषिकाभ्याम्ऋषिकेभ्यः
षष्ठी (of/'s)ऋषिकस्यऋषिकयोःऋषिकाणाम्
सप्तमी (in/on/at/among)ऋषिकेऋषिकयोःऋषिकेषु
सम्बोधनम् (O!)हे ऋषिक !हे ऋषिकौ !हे ऋषिकाः !