#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऋषिक (Samskrit Shabdroop - ऋषिक)

ऋषिक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऋषिकः

ऋषिकौ

ऋषिकाः

द्वितीया

ऋषिकम्

ऋषिकौ

ऋषिकान्

तृतीया

ऋषिकेण

ऋषिकाभ्याम्

ऋषिकैः

चतुर्थी

ऋषिकाय

ऋषिकाभ्याम्

ऋषिकेभ्यः

पञ्चमी

ऋषिकात् / ऋषिकाद्

ऋषिकाभ्याम्

ऋषिकेभ्यः

षष्ठी

ऋषिकस्य

ऋषिकयोः

ऋषिकाणाम्

सप्तमी

ऋषिके

ऋषिकयोः

ऋषिकेषु

सम्बोधनम्

हे ऋषिक !

हे ऋषिकौ !

हे ऋषिकाः !