Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऋषभ (Samskrit Shabdroop - ऋषभ)

ऋषभ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऋषभःऋषभौऋषभाः
द्वितीया (to)ऋषभम्ऋषभौऋषभान्
तृतीया (by/with/through)ऋषभेणऋषभाभ्याम्ऋषभैः
चतुर्थी (to/for)ऋषभायऋषभाभ्याम्ऋषभेभ्यः
पञ्चमी (from)ऋषभात् / ऋषभाद्ऋषभाभ्याम्ऋषभेभ्यः
षष्ठी (of/'s)ऋषभस्यऋषभयोःऋषभाणाम्
सप्तमी (in/on/at/among)ऋषभेऋषभयोःऋषभेषु
सम्बोधनम् (O!)हे ऋषभ !हे ऋषभौ !हे ऋषभाः !