#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऋषभ (Samskrit Shabdroop - ऋषभ)

ऋषभ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऋषभः

ऋषभौ

ऋषभाः

द्वितीया

ऋषभम्

ऋषभौ

ऋषभान्

तृतीया

ऋषभेण

ऋषभाभ्याम्

ऋषभैः

चतुर्थी

ऋषभाय

ऋषभाभ्याम्

ऋषभेभ्यः

पञ्चमी

ऋषभात् / ऋषभाद्

ऋषभाभ्याम्

ऋषभेभ्यः

षष्ठी

ऋषभस्य

ऋषभयोः

ऋषभाणाम्

सप्तमी

ऋषभे

ऋषभयोः

ऋषभेषु

सम्बोधनम्

हे ऋषभ !

हे ऋषभौ !

हे ऋषभाः !