अद्य​ शनिवासरः।
🕚 ११:१३:१०
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऋषि (Samskrit Shabdroop - ऋषि)

ऋषि

इकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऋषिःऋषीऋषयः
द्वितीया (to)ऋषिम्ऋषीऋषीन्
तृतीया (by/with/through)ऋषिणाऋषिभ्याम्ऋषिभिः
चतुर्थी (to/for)ऋषयेऋषिभ्याम्ऋषिभ्यः
पञ्चमी (from)ऋषेःऋषिभ्याम्ऋषिभ्यः
षष्ठी (of/'s)ऋषेःऋष्योःऋषीणाम्
सप्तमी (in/on/at/among)ऋषौऋष्योःऋषिषु
सम्बोधनम् (O!)हे ऋषे !हे ऋषी !हे ऋषयः !