संस्कृत शब्दरूप - ऋषि (Samskrit Shabdroop - ऋषि)

ऋषि

इकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऋषिः

ऋषी

ऋषयः

द्वितीया

ऋषिम्

ऋषी

ऋषीन्

तृतीया

ऋषिणा

ऋषिभ्याम्

ऋषिभिः

चतुर्थी

ऋषये

ऋषिभ्याम्

ऋषिभ्यः

पञ्चमी

ऋषेः

ऋषिभ्याम्

ऋषिभ्यः

षष्ठी

ऋषेः

ऋष्योः

ऋषीणाम्

सप्तमी

ऋषौ

ऋष्योः

ऋषिषु

सम्बोधनम्

हे ऋषे !

हे ऋषी !

हे ऋषयः !