Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - मुनि (Samskrit Shabdroop - मुनि)

मुनि

इकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमामुनि:मुनीमुनयः
द्वितीया (to)मुनिम्मुनीमुनीन्
तृतीया (by/with/through)मुनिनामुनिभ्याम्मुनिभिः
चतुर्थी (to/for)मुनयेमुनिभ्याम्मुनिभ्यः
पञ्चमी (from)मुनेःमुनिभ्याम्मुनिभ्यः
षष्ठी (of/'s)मुनेःमुन्योःमुनीनाम्
सप्तमी (in/on/at/among)मुनौमुन्योःमुनिषु
सम्बोधनम् (O!)हे मुने !हे मुनी !हे मुनयः !