संस्कृत शब्दरूप - मुनि (Samskrit Shabdroop - मुनि)

मुनि

इकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

मुनि:

मुनी

मुनयः

द्वितीया

मुनिम्

मुनी

मुनीन्

तृतीया

मुनिना

मुनिभ्याम्

मुनिभिः

चतुर्थी

मुनये

मुनिभ्याम्

मुनिभ्यः

पञ्चमी

मुनेः

मुनिभ्याम्

मुनिभ्यः

षष्ठी

मुनेः

मुन्योः

मुनीनाम्

सप्तमी

मुनौ

मुन्योः

मुनिषु

सम्बोधनम्

हे मुने !

हे मुनी !

हे मुनयः !