Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - पति (Samskrit Shabdroop - पति)

पति

इकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमापतिःपतीपतयः
द्वितीया (to)पतिम्पतीपतीन्
तृतीया (by/with/through)पत्यापतिभ्याम्पतिभिः
चतुर्थी (to/for)पत्येपतिभ्याम्पतिभ्यः
पञ्चमी (from)पत्युःपतिभ्याम्पतिभ्यः
षष्ठी (of/'s)पत्युःपत्योःपतीनाम्
सप्तमी (in/on/at/among)पत्यौपत्योःपतिषु
सम्बोधनम् (O!)हे पते !हे पती !हे पतयः !