संस्कृत शब्दरूप - पति (Samskrit Shabdroop - पति)

पति

इकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

पतिः

पती

पतयः

द्वितीया

पतिम्

पती

पतीन्

तृतीया

पत्या

पतिभ्याम्

पतिभिः

चतुर्थी

पत्ये

पतिभ्याम्

पतिभ्यः

पञ्चमी

पत्युः

पतिभ्याम्

पतिभ्यः

षष्ठी

पत्युः

पत्योः

पतीनाम्

सप्तमी

पत्यौ

पत्योः

पतिषु

सम्बोधनम्

हे पते !

हे पती !

हे पतयः !