#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऋफ्य (Samskrit Shabdroop - ऋफ्य)

ऋफ्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऋफ्यः

ऋफ्यौ

ऋफ्याः

द्वितीया

ऋफ्यम्

ऋफ्यौ

ऋफ्यान्

तृतीया

ऋफ्येण

ऋफ्याभ्याम्

ऋफ्यैः

चतुर्थी

ऋफ्याय

ऋफ्याभ्याम्

ऋफ्येभ्यः

पञ्चमी

ऋफ्यात् / ऋफ्याद्

ऋफ्याभ्याम्

ऋफ्येभ्यः

षष्ठी

ऋफ्यस्य

ऋफ्ययोः

ऋफ्याणाम्

सप्तमी

ऋफ्ये

ऋफ्ययोः

ऋफ्येषु

सम्बोधनम्

हे ऋफ्य !

हे ऋफ्यौ !

हे ऋफ्याः !