Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऋफ्य (Samskrit Shabdroop - ऋफ्य)

ऋफ्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऋफ्यःऋफ्यौऋफ्याः
द्वितीया (to)ऋफ्यम्ऋफ्यौऋफ्यान्
तृतीया (by/with/through)ऋफ्येणऋफ्याभ्याम्ऋफ्यैः
चतुर्थी (to/for)ऋफ्यायऋफ्याभ्याम्ऋफ्येभ्यः
पञ्चमी (from)ऋफ्यात् / ऋफ्याद्ऋफ्याभ्याम्ऋफ्येभ्यः
षष्ठी (of/'s)ऋफ्यस्यऋफ्ययोःऋफ्याणाम्
सप्तमी (in/on/at/among)ऋफ्येऋफ्ययोःऋफ्येषु
सम्बोधनम् (O!)हे ऋफ्य !हे ऋफ्यौ !हे ऋफ्याः !