#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऋम्फ (Samskrit Shabdroop - ऋम्फ)

ऋम्फ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऋम्फः

ऋम्फौ

ऋम्फाः

द्वितीया

ऋम्फम्

ऋम्फौ

ऋम्फान्

तृतीया

ऋम्फेण

ऋम्फाभ्याम्

ऋम्फैः

चतुर्थी

ऋम्फाय

ऋम्फाभ्याम्

ऋम्फेभ्यः

पञ्चमी

ऋम्फात् / ऋम्फाद्

ऋम्फाभ्याम्

ऋम्फेभ्यः

षष्ठी

ऋम्फस्य

ऋम्फयोः

ऋम्फाणाम्

सप्तमी

ऋम्फे

ऋम्फयोः

ऋम्फेषु

सम्बोधनम्

हे ऋम्फ !

हे ऋम्फौ !

हे ऋम्फाः !