Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऋम्फ (Samskrit Shabdroop - ऋम्फ)

ऋम्फ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऋम्फःऋम्फौऋम्फाः
द्वितीया (to)ऋम्फम्ऋम्फौऋम्फान्
तृतीया (by/with/through)ऋम्फेणऋम्फाभ्याम्ऋम्फैः
चतुर्थी (to/for)ऋम्फायऋम्फाभ्याम्ऋम्फेभ्यः
पञ्चमी (from)ऋम्फात् / ऋम्फाद्ऋम्फाभ्याम्ऋम्फेभ्यः
षष्ठी (of/'s)ऋम्फस्यऋम्फयोःऋम्फाणाम्
सप्तमी (in/on/at/among)ऋम्फेऋम्फयोःऋम्फेषु
सम्बोधनम् (O!)हे ऋम्फ !हे ऋम्फौ !हे ऋम्फाः !