#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऋफित (Samskrit Shabdroop - ऋफित)

ऋफित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऋफितः

ऋफितौ

ऋफिताः

द्वितीया

ऋफितम्

ऋफितौ

ऋफितान्

तृतीया

ऋफितेन

ऋफिताभ्याम्

ऋफितैः

चतुर्थी

ऋफिताय

ऋफिताभ्याम्

ऋफितेभ्यः

पञ्चमी

ऋफितात् / ऋफिताद्

ऋफिताभ्याम्

ऋफितेभ्यः

षष्ठी

ऋफितस्य

ऋफितयोः

ऋफितानाम्

सप्तमी

ऋफिते

ऋफितयोः

ऋफितेषु

सम्बोधनम्

हे ऋफित !

हे ऋफितौ !

हे ऋफिताः !