Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऋफित (Samskrit Shabdroop - ऋफित)

ऋफित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऋफितःऋफितौऋफिताः
द्वितीया (to)ऋफितम्ऋफितौऋफितान्
तृतीया (by/with/through)ऋफितेनऋफिताभ्याम्ऋफितैः
चतुर्थी (to/for)ऋफितायऋफिताभ्याम्ऋफितेभ्यः
पञ्चमी (from)ऋफितात् / ऋफिताद्ऋफिताभ्याम्ऋफितेभ्यः
षष्ठी (of/'s)ऋफितस्यऋफितयोःऋफितानाम्
सप्तमी (in/on/at/among)ऋफितेऋफितयोःऋफितेषु
सम्बोधनम् (O!)हे ऋफित !हे ऋफितौ !हे ऋफिताः !