#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऋफ (Samskrit Shabdroop - ऋफ)

ऋफ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऋफः

ऋफौ

ऋफाः

द्वितीया

ऋफम्

ऋफौ

ऋफान्

तृतीया

ऋफेण

ऋफाभ्याम्

ऋफैः

चतुर्थी

ऋफाय

ऋफाभ्याम्

ऋफेभ्यः

पञ्चमी

ऋफात् / ऋफाद्

ऋफाभ्याम्

ऋफेभ्यः

षष्ठी

ऋफस्य

ऋफयोः

ऋफाणाम्

सप्तमी

ऋफे

ऋफयोः

ऋफेषु

सम्बोधनम्

हे ऋफ !

हे ऋफौ !

हे ऋफाः !