Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऋफ (Samskrit Shabdroop - ऋफ)

ऋफ

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऋफःऋफौऋफाः
द्वितीया (to)ऋफम्ऋफौऋफान्
तृतीया (by/with/through)ऋफेणऋफाभ्याम्ऋफैः
चतुर्थी (to/for)ऋफायऋफाभ्याम्ऋफेभ्यः
पञ्चमी (from)ऋफात् / ऋफाद्ऋफाभ्याम्ऋफेभ्यः
षष्ठी (of/'s)ऋफस्यऋफयोःऋफाणाम्
सप्तमी (in/on/at/among)ऋफेऋफयोःऋफेषु
सम्बोधनम् (O!)हे ऋफ !हे ऋफौ !हे ऋफाः !