#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऋध्य (Samskrit Shabdroop - ऋध्य)

ऋध्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऋध्यः

ऋध्यौ

ऋध्याः

द्वितीया

ऋध्यम्

ऋध्यौ

ऋध्यान्

तृतीया

ऋध्येन

ऋध्याभ्याम्

ऋध्यैः

चतुर्थी

ऋध्याय

ऋध्याभ्याम्

ऋध्येभ्यः

पञ्चमी

ऋध्यात् / ऋध्याद्

ऋध्याभ्याम्

ऋध्येभ्यः

षष्ठी

ऋध्यस्य

ऋध्ययोः

ऋध्यानाम्

सप्तमी

ऋध्ये

ऋध्ययोः

ऋध्येषु

सम्बोधनम्

हे ऋध्य !

हे ऋध्यौ !

हे ऋध्याः !