Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऋध्य (Samskrit Shabdroop - ऋध्य)

ऋध्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऋध्यःऋध्यौऋध्याः
द्वितीया (to)ऋध्यम्ऋध्यौऋध्यान्
तृतीया (by/with/through)ऋध्येनऋध्याभ्याम्ऋध्यैः
चतुर्थी (to/for)ऋध्यायऋध्याभ्याम्ऋध्येभ्यः
पञ्चमी (from)ऋध्यात् / ऋध्याद्ऋध्याभ्याम्ऋध्येभ्यः
षष्ठी (of/'s)ऋध्यस्यऋध्ययोःऋध्यानाम्
सप्तमी (in/on/at/among)ऋध्येऋध्ययोःऋध्येषु
सम्बोधनम् (O!)हे ऋध्य !हे ऋध्यौ !हे ऋध्याः !