अद्य​ रविवासरः।
🕝 ०२:४३:०९
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऋम्फितव्य (Samskrit Shabdroop - ऋम्फितव्य)

ऋम्फितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऋम्फितव्यःऋम्फितव्यौऋम्फितव्याः
द्वितीया (to)ऋम्फितव्यम्ऋम्फितव्यौऋम्फितव्यान्
तृतीया (by/with/through)ऋम्फितव्येनऋम्फितव्याभ्याम्ऋम्फितव्यैः
चतुर्थी (to/for)ऋम्फितव्यायऋम्फितव्याभ्याम्ऋम्फितव्येभ्यः
पञ्चमी (from)ऋम्फितव्यात् / ऋम्फितव्याद्ऋम्फितव्याभ्याम्ऋम्फितव्येभ्यः
षष्ठी (of/'s)ऋम्फितव्यस्यऋम्फितव्ययोःऋम्फितव्यानाम्
सप्तमी (in/on/at/among)ऋम्फितव्येऋम्फितव्ययोःऋम्फितव्येषु
सम्बोधनम् (O!)हे ऋम्फितव्य !हे ऋम्फितव्यौ !हे ऋम्फितव्याः !