#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऋम्फितव्य (Samskrit Shabdroop - ऋम्फितव्य)

ऋम्फितव्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऋम्फितव्यः

ऋम्फितव्यौ

ऋम्फितव्याः

द्वितीया

ऋम्फितव्यम्

ऋम्फितव्यौ

ऋम्फितव्यान्

तृतीया

ऋम्फितव्येन

ऋम्फितव्याभ्याम्

ऋम्फितव्यैः

चतुर्थी

ऋम्फितव्याय

ऋम्फितव्याभ्याम्

ऋम्फितव्येभ्यः

पञ्चमी

ऋम्फितव्यात् / ऋम्फितव्याद्

ऋम्फितव्याभ्याम्

ऋम्फितव्येभ्यः

षष्ठी

ऋम्फितव्यस्य

ऋम्फितव्ययोः

ऋम्फितव्यानाम्

सप्तमी

ऋम्फितव्ये

ऋम्फितव्ययोः

ऋम्फितव्येषु

सम्बोधनम्

हे ऋम्फितव्य !

हे ऋम्फितव्यौ !

हे ऋम्फितव्याः !