संस्कृत शब्दरूप - ऋम्फितव्य (Samskrit Shabdroop - ऋम्फितव्य)
ऋम्फितव्य
अकारान्तः पुंलिङ्गः
विभक्तिः | एकवचनम् | द्विवचनम् | बहुवचनम् |
---|---|---|---|
प्रथमा | ऋम्फितव्यः | ऋम्फितव्यौ | ऋम्फितव्याः |
द्वितीया (to) | ऋम्फितव्यम् | ऋम्फितव्यौ | ऋम्फितव्यान् |
तृतीया (by/with/through) | ऋम्फितव्येन | ऋम्फितव्याभ्याम् | ऋम्फितव्यैः |
चतुर्थी (to/for) | ऋम्फितव्याय | ऋम्फितव्याभ्याम् | ऋम्फितव्येभ्यः |
पञ्चमी (from) | ऋम्फितव्यात् / ऋम्फितव्याद् | ऋम्फितव्याभ्याम् | ऋम्फितव्येभ्यः |
षष्ठी (of/'s) | ऋम्फितव्यस्य | ऋम्फितव्ययोः | ऋम्फितव्यानाम् |
सप्तमी (in/on/at/among) | ऋम्फितव्ये | ऋम्फितव्ययोः | ऋम्फितव्येषु |
सम्बोधनम् (O!) | हे ऋम्फितव्य ! | हे ऋम्फितव्यौ ! | हे ऋम्फितव्याः ! |