#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऋम्फणीय (Samskrit Shabdroop - ऋम्फणीय)

ऋम्फणीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऋम्फणीयः

ऋम्फणीयौ

ऋम्फणीयाः

द्वितीया

ऋम्फणीयम्

ऋम्फणीयौ

ऋम्फणीयान्

तृतीया

ऋम्फणीयेन

ऋम्फणीयाभ्याम्

ऋम्फणीयैः

चतुर्थी

ऋम्फणीयाय

ऋम्फणीयाभ्याम्

ऋम्फणीयेभ्यः

पञ्चमी

ऋम्फणीयात् / ऋम्फणीयाद्

ऋम्फणीयाभ्याम्

ऋम्फणीयेभ्यः

षष्ठी

ऋम्फणीयस्य

ऋम्फणीययोः

ऋम्फणीयानाम्

सप्तमी

ऋम्फणीये

ऋम्फणीययोः

ऋम्फणीयेषु

सम्बोधनम्

हे ऋम्फणीय !

हे ऋम्फणीयौ !

हे ऋम्फणीयाः !