Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऋम्फणीय (Samskrit Shabdroop - ऋम्फणीय)

ऋम्फणीय

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऋम्फणीयःऋम्फणीयौऋम्फणीयाः
द्वितीया (to)ऋम्फणीयम्ऋम्फणीयौऋम्फणीयान्
तृतीया (by/with/through)ऋम्फणीयेनऋम्फणीयाभ्याम्ऋम्फणीयैः
चतुर्थी (to/for)ऋम्फणीयायऋम्फणीयाभ्याम्ऋम्फणीयेभ्यः
पञ्चमी (from)ऋम्फणीयात् / ऋम्फणीयाद्ऋम्फणीयाभ्याम्ऋम्फणीयेभ्यः
षष्ठी (of/'s)ऋम्फणीयस्यऋम्फणीययोःऋम्फणीयानाम्
सप्तमी (in/on/at/among)ऋम्फणीयेऋम्फणीययोःऋम्फणीयेषु
सम्बोधनम् (O!)हे ऋम्फणीय !हे ऋम्फणीयौ !हे ऋम्फणीयाः !