#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऋम्फक (Samskrit Shabdroop - ऋम्फक)

ऋम्फक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऋम्फकः

ऋम्फकौ

ऋम्फकाः

द्वितीया

ऋम्फकम्

ऋम्फकौ

ऋम्फकान्

तृतीया

ऋम्फकेण

ऋम्फकाभ्याम्

ऋम्फकैः

चतुर्थी

ऋम्फकाय

ऋम्फकाभ्याम्

ऋम्फकेभ्यः

पञ्चमी

ऋम्फकात् / ऋम्फकाद्

ऋम्फकाभ्याम्

ऋम्फकेभ्यः

षष्ठी

ऋम्फकस्य

ऋम्फकयोः

ऋम्फकाणाम्

सप्तमी

ऋम्फके

ऋम्फकयोः

ऋम्फकेषु

सम्बोधनम्

हे ऋम्फक !

हे ऋम्फकौ !

हे ऋम्फकाः !