Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऋम्फक (Samskrit Shabdroop - ऋम्फक)

ऋम्फक

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऋम्फकःऋम्फकौऋम्फकाः
द्वितीया (to)ऋम्फकम्ऋम्फकौऋम्फकान्
तृतीया (by/with/through)ऋम्फकेणऋम्फकाभ्याम्ऋम्फकैः
चतुर्थी (to/for)ऋम्फकायऋम्फकाभ्याम्ऋम्फकेभ्यः
पञ्चमी (from)ऋम्फकात् / ऋम्फकाद्ऋम्फकाभ्याम्ऋम्फकेभ्यः
षष्ठी (of/'s)ऋम्फकस्यऋम्फकयोःऋम्फकाणाम्
सप्तमी (in/on/at/among)ऋम्फकेऋम्फकयोःऋम्फकेषु
सम्बोधनम् (O!)हे ऋम्फक !हे ऋम्फकौ !हे ऋम्फकाः !