#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऋक्ष (Samskrit Shabdroop - ऋक्ष)

ऋक्ष

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऋक्षः

ऋक्षौ

ऋक्षाः

द्वितीया

ऋक्षम्

ऋक्षौ

ऋक्षान्

तृतीया

ऋक्षेण

ऋक्षाभ्याम्

ऋक्षैः

चतुर्थी

ऋक्षाय

ऋक्षाभ्याम्

ऋक्षेभ्यः

पञ्चमी

ऋक्षात् / ऋक्षाद्

ऋक्षाभ्याम्

ऋक्षेभ्यः

षष्ठी

ऋक्षस्य

ऋक्षयोः

ऋक्षाणाम्

सप्तमी

ऋक्षे

ऋक्षयोः

ऋक्षेषु

सम्बोधनम्

हे ऋक्ष !

हे ऋक्षौ !

हे ऋक्षाः !