अद्य​ रविवासरः।
🕓 ०४:१३:१५
Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऋक्ष (Samskrit Shabdroop - ऋक्ष)

ऋक्ष

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऋक्षःऋक्षौऋक्षाः
द्वितीया (to)ऋक्षम्ऋक्षौऋक्षान्
तृतीया (by/with/through)ऋक्षेणऋक्षाभ्याम्ऋक्षैः
चतुर्थी (to/for)ऋक्षायऋक्षाभ्याम्ऋक्षेभ्यः
पञ्चमी (from)ऋक्षात् / ऋक्षाद्ऋक्षाभ्याम्ऋक्षेभ्यः
षष्ठी (of/'s)ऋक्षस्यऋक्षयोःऋक्षाणाम्
सप्तमी (in/on/at/among)ऋक्षेऋक्षयोःऋक्षेषु
सम्बोधनम् (O!)हे ऋक्ष !हे ऋक्षौ !हे ऋक्षाः !