#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऊह्य (Samskrit Shabdroop - ऊह्य)

ऊह्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऊह्यः

ऊह्यौ

ऊह्याः

द्वितीया

ऊह्यम्

ऊह्यौ

ऊह्यान्

तृतीया

ऊह्येन

ऊह्याभ्याम्

ऊह्यैः

चतुर्थी

ऊह्याय

ऊह्याभ्याम्

ऊह्येभ्यः

पञ्चमी

ऊह्यात् / ऊह्याद्

ऊह्याभ्याम्

ऊह्येभ्यः

षष्ठी

ऊह्यस्य

ऊह्ययोः

ऊह्यानाम्

सप्तमी

ऊह्ये

ऊह्ययोः

ऊह्येषु

सम्बोधनम्

हे ऊह्य !

हे ऊह्यौ !

हे ऊह्याः !