Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऊह्य (Samskrit Shabdroop - ऊह्य)

ऊह्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऊह्यःऊह्यौऊह्याः
द्वितीया (to)ऊह्यम्ऊह्यौऊह्यान्
तृतीया (by/with/through)ऊह्येनऊह्याभ्याम्ऊह्यैः
चतुर्थी (to/for)ऊह्यायऊह्याभ्याम्ऊह्येभ्यः
पञ्चमी (from)ऊह्यात् / ऊह्याद्ऊह्याभ्याम्ऊह्येभ्यः
षष्ठी (of/'s)ऊह्यस्यऊह्ययोःऊह्यानाम्
सप्तमी (in/on/at/among)ऊह्येऊह्ययोःऊह्येषु
सम्बोधनम् (O!)हे ऊह्य !हे ऊह्यौ !हे ऊह्याः !