Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऋच (Samskrit Shabdroop - ऋच)

ऋच

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऋचःऋचौऋचाः
द्वितीया (to)ऋचम्ऋचौऋचान्
तृतीया (by/with/through)ऋचेनऋचाभ्याम्ऋचैः
चतुर्थी (to/for)ऋचायऋचाभ्याम्ऋचेभ्यः
पञ्चमी (from)ऋचात् / ऋचाद्ऋचाभ्याम्ऋचेभ्यः
षष्ठी (of/'s)ऋचस्यऋचयोःऋचानाम्
सप्तमी (in/on/at/among)ऋचेऋचयोःऋचेषु
सम्बोधनम् (O!)हे ऋच !हे ऋचौ !हे ऋचाः !