#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऋच (Samskrit Shabdroop - ऋच)

ऋच

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऋचः

ऋचौ

ऋचाः

द्वितीया

ऋचम्

ऋचौ

ऋचान्

तृतीया

ऋचेन

ऋचाभ्याम्

ऋचैः

चतुर्थी

ऋचाय

ऋचाभ्याम्

ऋचेभ्यः

पञ्चमी

ऋचात् / ऋचाद्

ऋचाभ्याम्

ऋचेभ्यः

षष्ठी

ऋचस्य

ऋचयोः

ऋचानाम्

सप्तमी

ऋचे

ऋचयोः

ऋचेषु

सम्बोधनम्

हे ऋच !

हे ऋचौ !

हे ऋचाः !