Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऋज्य (Samskrit Shabdroop - ऋज्य)

ऋज्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऋज्यःऋज्यौऋज्याः
द्वितीया (to)ऋज्यम्ऋज्यौऋज्यान्
तृतीया (by/with/through)ऋज्येनऋज्याभ्याम्ऋज्यैः
चतुर्थी (to/for)ऋज्यायऋज्याभ्याम्ऋज्येभ्यः
पञ्चमी (from)ऋज्यात् / ऋज्याद्ऋज्याभ्याम्ऋज्येभ्यः
षष्ठी (of/'s)ऋज्यस्यऋज्ययोःऋज्यानाम्
सप्तमी (in/on/at/among)ऋज्येऋज्ययोःऋज्येषु
सम्बोधनम् (O!)हे ऋज्य !हे ऋज्यौ !हे ऋज्याः !