#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऋज्य (Samskrit Shabdroop - ऋज्य)

ऋज्य

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऋज्यः

ऋज्यौ

ऋज्याः

द्वितीया

ऋज्यम्

ऋज्यौ

ऋज्यान्

तृतीया

ऋज्येन

ऋज्याभ्याम्

ऋज्यैः

चतुर्थी

ऋज्याय

ऋज्याभ्याम्

ऋज्येभ्यः

पञ्चमी

ऋज्यात् / ऋज्याद्

ऋज्याभ्याम्

ऋज्येभ्यः

षष्ठी

ऋज्यस्य

ऋज्ययोः

ऋज्यानाम्

सप्तमी

ऋज्ये

ऋज्ययोः

ऋज्येषु

सम्बोधनम्

हे ऋज्य !

हे ऋज्यौ !

हे ऋज्याः !