Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऋजीषित (Samskrit Shabdroop - ऋजीषित)

ऋजीषित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऋजीषितःऋजीषितौऋजीषिताः
द्वितीया (to)ऋजीषितम्ऋजीषितौऋजीषितान्
तृतीया (by/with/through)ऋजीषितेनऋजीषिताभ्याम्ऋजीषितैः
चतुर्थी (to/for)ऋजीषितायऋजीषिताभ्याम्ऋजीषितेभ्यः
पञ्चमी (from)ऋजीषितात् / ऋजीषिताद्ऋजीषिताभ्याम्ऋजीषितेभ्यः
षष्ठी (of/'s)ऋजीषितस्यऋजीषितयोःऋजीषितानाम्
सप्तमी (in/on/at/among)ऋजीषितेऋजीषितयोःऋजीषितेषु
सम्बोधनम् (O!)हे ऋजीषित !हे ऋजीषितौ !हे ऋजीषिताः !