#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऋजीषित (Samskrit Shabdroop - ऋजीषित)

ऋजीषित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऋजीषितः

ऋजीषितौ

ऋजीषिताः

द्वितीया

ऋजीषितम्

ऋजीषितौ

ऋजीषितान्

तृतीया

ऋजीषितेन

ऋजीषिताभ्याम्

ऋजीषितैः

चतुर्थी

ऋजीषिताय

ऋजीषिताभ्याम्

ऋजीषितेभ्यः

पञ्चमी

ऋजीषितात् / ऋजीषिताद्

ऋजीषिताभ्याम्

ऋजीषितेभ्यः

षष्ठी

ऋजीषितस्य

ऋजीषितयोः

ऋजीषितानाम्

सप्तमी

ऋजीषिते

ऋजीषितयोः

ऋजीषितेषु

सम्बोधनम्

हे ऋजीषित !

हे ऋजीषितौ !

हे ऋजीषिताः !