Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऋजित (Samskrit Shabdroop - ऋजित)

ऋजित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऋजितःऋजितौऋजिताः
द्वितीया (to)ऋजितम्ऋजितौऋजितान्
तृतीया (by/with/through)ऋजितेनऋजिताभ्याम्ऋजितैः
चतुर्थी (to/for)ऋजितायऋजिताभ्याम्ऋजितेभ्यः
पञ्चमी (from)ऋजितात् / ऋजिताद्ऋजिताभ्याम्ऋजितेभ्यः
षष्ठी (of/'s)ऋजितस्यऋजितयोःऋजितानाम्
सप्तमी (in/on/at/among)ऋजितेऋजितयोःऋजितेषु
सम्बोधनम् (O!)हे ऋजित !हे ऋजितौ !हे ऋजिताः !