#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऋजित (Samskrit Shabdroop - ऋजित)

ऋजित

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऋजितः

ऋजितौ

ऋजिताः

द्वितीया

ऋजितम्

ऋजितौ

ऋजितान्

तृतीया

ऋजितेन

ऋजिताभ्याम्

ऋजितैः

चतुर्थी

ऋजिताय

ऋजिताभ्याम्

ऋजितेभ्यः

पञ्चमी

ऋजितात् / ऋजिताद्

ऋजिताभ्याम्

ऋजितेभ्यः

षष्ठी

ऋजितस्य

ऋजितयोः

ऋजितानाम्

सप्तमी

ऋजिते

ऋजितयोः

ऋजितेषु

सम्बोधनम्

हे ऋजित !

हे ऋजितौ !

हे ऋजिताः !