#Hiring Sanskrit teachers/experts. Call/WhatsApp on +91 7042119950. ×
संस्कृत शब्दरूप - ऋज (Samskrit Shabdroop - ऋज)

ऋज

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमा

ऋजः

ऋजौ

ऋजाः

द्वितीया

ऋजम्

ऋजौ

ऋजान्

तृतीया

ऋजेन

ऋजाभ्याम्

ऋजैः

चतुर्थी

ऋजाय

ऋजाभ्याम्

ऋजेभ्यः

पञ्चमी

ऋजात् / ऋजाद्

ऋजाभ्याम्

ऋजेभ्यः

षष्ठी

ऋजस्य

ऋजयोः

ऋजानाम्

सप्तमी

ऋजे

ऋजयोः

ऋजेषु

सम्बोधनम्

हे ऋज !

हे ऋजौ !

हे ऋजाः !