Let's play to learn & practice Sanskrit with fun - Anytime, Anyone & Anywhere. Click here or Know more. ×
संस्कृत शब्दरूप - ऋज (Samskrit Shabdroop - ऋज)

ऋज

अकारान्तः पुंलिङ्गः

विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
प्रथमाऋजःऋजौऋजाः
द्वितीया (to)ऋजम्ऋजौऋजान्
तृतीया (by/with/through)ऋजेनऋजाभ्याम्ऋजैः
चतुर्थी (to/for)ऋजायऋजाभ्याम्ऋजेभ्यः
पञ्चमी (from)ऋजात् / ऋजाद्ऋजाभ्याम्ऋजेभ्यः
षष्ठी (of/'s)ऋजस्यऋजयोःऋजानाम्
सप्तमी (in/on/at/among)ऋजेऋजयोःऋजेषु
सम्बोधनम् (O!)हे ऋज !हे ऋजौ !हे ऋजाः !